Declension table of ?vāṅmūrti

Deva

FeminineSingularDualPlural
Nominativevāṅmūrtiḥ vāṅmūrtī vāṅmūrtayaḥ
Vocativevāṅmūrte vāṅmūrtī vāṅmūrtayaḥ
Accusativevāṅmūrtim vāṅmūrtī vāṅmūrtīḥ
Instrumentalvāṅmūrtyā vāṅmūrtibhyām vāṅmūrtibhiḥ
Dativevāṅmūrtyai vāṅmūrtaye vāṅmūrtibhyām vāṅmūrtibhyaḥ
Ablativevāṅmūrtyāḥ vāṅmūrteḥ vāṅmūrtibhyām vāṅmūrtibhyaḥ
Genitivevāṅmūrtyāḥ vāṅmūrteḥ vāṅmūrtyoḥ vāṅmūrtīnām
Locativevāṅmūrtyām vāṅmūrtau vāṅmūrtyoḥ vāṅmūrtiṣu

Compound vāṅmūrti -

Adverb -vāṅmūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria