Declension table of ?vāṅmūlā

Deva

FeminineSingularDualPlural
Nominativevāṅmūlā vāṅmūle vāṅmūlāḥ
Vocativevāṅmūle vāṅmūle vāṅmūlāḥ
Accusativevāṅmūlām vāṅmūle vāṅmūlāḥ
Instrumentalvāṅmūlayā vāṅmūlābhyām vāṅmūlābhiḥ
Dativevāṅmūlāyai vāṅmūlābhyām vāṅmūlābhyaḥ
Ablativevāṅmūlāyāḥ vāṅmūlābhyām vāṅmūlābhyaḥ
Genitivevāṅmūlāyāḥ vāṅmūlayoḥ vāṅmūlānām
Locativevāṅmūlāyām vāṅmūlayoḥ vāṅmūlāsu

Adverb -vāṅmūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria