Declension table of ?vāṅmūla

Deva

MasculineSingularDualPlural
Nominativevāṅmūlaḥ vāṅmūlau vāṅmūlāḥ
Vocativevāṅmūla vāṅmūlau vāṅmūlāḥ
Accusativevāṅmūlam vāṅmūlau vāṅmūlān
Instrumentalvāṅmūlena vāṅmūlābhyām vāṅmūlaiḥ vāṅmūlebhiḥ
Dativevāṅmūlāya vāṅmūlābhyām vāṅmūlebhyaḥ
Ablativevāṅmūlāt vāṅmūlābhyām vāṅmūlebhyaḥ
Genitivevāṅmūlasya vāṅmūlayoḥ vāṅmūlānām
Locativevāṅmūle vāṅmūlayoḥ vāṅmūleṣu

Compound vāṅmūla -

Adverb -vāṅmūlam -vāṅmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria