Declension table of ?vāṅmukha

Deva

NeuterSingularDualPlural
Nominativevāṅmukham vāṅmukhe vāṅmukhāni
Vocativevāṅmukha vāṅmukhe vāṅmukhāni
Accusativevāṅmukham vāṅmukhe vāṅmukhāni
Instrumentalvāṅmukhena vāṅmukhābhyām vāṅmukhaiḥ
Dativevāṅmukhāya vāṅmukhābhyām vāṅmukhebhyaḥ
Ablativevāṅmukhāt vāṅmukhābhyām vāṅmukhebhyaḥ
Genitivevāṅmukhasya vāṅmukhayoḥ vāṅmukhānām
Locativevāṅmukhe vāṅmukhayoḥ vāṅmukheṣu

Compound vāṅmukha -

Adverb -vāṅmukham -vāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria