Declension table of ?vāṅmadhura

Deva

MasculineSingularDualPlural
Nominativevāṅmadhuraḥ vāṅmadhurau vāṅmadhurāḥ
Vocativevāṅmadhura vāṅmadhurau vāṅmadhurāḥ
Accusativevāṅmadhuram vāṅmadhurau vāṅmadhurān
Instrumentalvāṅmadhureṇa vāṅmadhurābhyām vāṅmadhuraiḥ vāṅmadhurebhiḥ
Dativevāṅmadhurāya vāṅmadhurābhyām vāṅmadhurebhyaḥ
Ablativevāṅmadhurāt vāṅmadhurābhyām vāṅmadhurebhyaḥ
Genitivevāṅmadhurasya vāṅmadhurayoḥ vāṅmadhurāṇām
Locativevāṅmadhure vāṅmadhurayoḥ vāṅmadhureṣu

Compound vāṅmadhura -

Adverb -vāṅmadhuram -vāṅmadhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria