Declension table of ?vāṅga

Deva

MasculineSingularDualPlural
Nominativevāṅgaḥ vāṅgau vāṅgāḥ
Vocativevāṅga vāṅgau vāṅgāḥ
Accusativevāṅgam vāṅgau vāṅgān
Instrumentalvāṅgena vāṅgābhyām vāṅgaiḥ vāṅgebhiḥ
Dativevāṅgāya vāṅgābhyām vāṅgebhyaḥ
Ablativevāṅgāt vāṅgābhyām vāṅgebhyaḥ
Genitivevāṅgasya vāṅgayoḥ vāṅgānām
Locativevāṅge vāṅgayoḥ vāṅgeṣu

Compound vāṅga -

Adverb -vāṅgam -vāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria