Declension table of ?vāditva

Deva

NeuterSingularDualPlural
Nominativevāditvam vāditve vāditvāni
Vocativevāditva vāditve vāditvāni
Accusativevāditvam vāditve vāditvāni
Instrumentalvāditvena vāditvābhyām vāditvaiḥ
Dativevāditvāya vāditvābhyām vāditvebhyaḥ
Ablativevāditvāt vāditvābhyām vāditvebhyaḥ
Genitivevāditvasya vāditvayoḥ vāditvānām
Locativevāditve vāditvayoḥ vāditveṣu

Compound vāditva -

Adverb -vāditvam -vāditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria