Declension table of ?vādhyoṣāyaṇa

Deva

MasculineSingularDualPlural
Nominativevādhyoṣāyaṇaḥ vādhyoṣāyaṇau vādhyoṣāyaṇāḥ
Vocativevādhyoṣāyaṇa vādhyoṣāyaṇau vādhyoṣāyaṇāḥ
Accusativevādhyoṣāyaṇam vādhyoṣāyaṇau vādhyoṣāyaṇān
Instrumentalvādhyoṣāyaṇena vādhyoṣāyaṇābhyām vādhyoṣāyaṇaiḥ vādhyoṣāyaṇebhiḥ
Dativevādhyoṣāyaṇāya vādhyoṣāyaṇābhyām vādhyoṣāyaṇebhyaḥ
Ablativevādhyoṣāyaṇāt vādhyoṣāyaṇābhyām vādhyoṣāyaṇebhyaḥ
Genitivevādhyoṣāyaṇasya vādhyoṣāyaṇayoḥ vādhyoṣāyaṇānām
Locativevādhyoṣāyaṇe vādhyoṣāyaṇayoḥ vādhyoṣāyaṇeṣu

Compound vādhyoṣāyaṇa -

Adverb -vādhyoṣāyaṇam -vādhyoṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria