Declension table of ?vādhryaśva

Deva

MasculineSingularDualPlural
Nominativevādhryaśvaḥ vādhryaśvau vādhryaśvāḥ
Vocativevādhryaśva vādhryaśvau vādhryaśvāḥ
Accusativevādhryaśvam vādhryaśvau vādhryaśvān
Instrumentalvādhryaśvena vādhryaśvābhyām vādhryaśvaiḥ vādhryaśvebhiḥ
Dativevādhryaśvāya vādhryaśvābhyām vādhryaśvebhyaḥ
Ablativevādhryaśvāt vādhryaśvābhyām vādhryaśvebhyaḥ
Genitivevādhryaśvasya vādhryaśvayoḥ vādhryaśvānām
Locativevādhryaśve vādhryaśvayoḥ vādhryaśveṣu

Compound vādhryaśva -

Adverb -vādhryaśvam -vādhryaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria