Declension table of ?vādhrīṇasa

Deva

MasculineSingularDualPlural
Nominativevādhrīṇasaḥ vādhrīṇasau vādhrīṇasāḥ
Vocativevādhrīṇasa vādhrīṇasau vādhrīṇasāḥ
Accusativevādhrīṇasam vādhrīṇasau vādhrīṇasān
Instrumentalvādhrīṇasena vādhrīṇasābhyām vādhrīṇasaiḥ vādhrīṇasebhiḥ
Dativevādhrīṇasāya vādhrīṇasābhyām vādhrīṇasebhyaḥ
Ablativevādhrīṇasāt vādhrīṇasābhyām vādhrīṇasebhyaḥ
Genitivevādhrīṇasasya vādhrīṇasayoḥ vādhrīṇasānām
Locativevādhrīṇase vādhrīṇasayoḥ vādhrīṇaseṣu

Compound vādhrīṇasa -

Adverb -vādhrīṇasam -vādhrīṇasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria