Declension table of ?vādayuddhapradhāna

Deva

NeuterSingularDualPlural
Nominativevādayuddhapradhānam vādayuddhapradhāne vādayuddhapradhānāni
Vocativevādayuddhapradhāna vādayuddhapradhāne vādayuddhapradhānāni
Accusativevādayuddhapradhānam vādayuddhapradhāne vādayuddhapradhānāni
Instrumentalvādayuddhapradhānena vādayuddhapradhānābhyām vādayuddhapradhānaiḥ
Dativevādayuddhapradhānāya vādayuddhapradhānābhyām vādayuddhapradhānebhyaḥ
Ablativevādayuddhapradhānāt vādayuddhapradhānābhyām vādayuddhapradhānebhyaḥ
Genitivevādayuddhapradhānasya vādayuddhapradhānayoḥ vādayuddhapradhānānām
Locativevādayuddhapradhāne vādayuddhapradhānayoḥ vādayuddhapradhāneṣu

Compound vādayuddhapradhāna -

Adverb -vādayuddhapradhānam -vādayuddhapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria