Declension table of ?vādataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativevādataraṅgiṇī vādataraṅgiṇyau vādataraṅgiṇyaḥ
Vocativevādataraṅgiṇi vādataraṅgiṇyau vādataraṅgiṇyaḥ
Accusativevādataraṅgiṇīm vādataraṅgiṇyau vādataraṅgiṇīḥ
Instrumentalvādataraṅgiṇyā vādataraṅgiṇībhyām vādataraṅgiṇībhiḥ
Dativevādataraṅgiṇyai vādataraṅgiṇībhyām vādataraṅgiṇībhyaḥ
Ablativevādataraṅgiṇyāḥ vādataraṅgiṇībhyām vādataraṅgiṇībhyaḥ
Genitivevādataraṅgiṇyāḥ vādataraṅgiṇyoḥ vādataraṅgiṇīnām
Locativevādataraṅgiṇyām vādataraṅgiṇyoḥ vādataraṅgiṇīṣu

Compound vādataraṅgiṇi - vādataraṅgiṇī -

Adverb -vādataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria