Declension table of ?vādarata

Deva

NeuterSingularDualPlural
Nominativevādaratam vādarate vādaratāni
Vocativevādarata vādarate vādaratāni
Accusativevādaratam vādarate vādaratāni
Instrumentalvādaratena vādaratābhyām vādarataiḥ
Dativevādaratāya vādaratābhyām vādaratebhyaḥ
Ablativevādaratāt vādaratābhyām vādaratebhyaḥ
Genitivevādaratasya vādaratayoḥ vādaratānām
Locativevādarate vādaratayoḥ vādarateṣu

Compound vādarata -

Adverb -vādaratam -vādaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria