Declension table of ?vādanaka

Deva

NeuterSingularDualPlural
Nominativevādanakam vādanake vādanakāni
Vocativevādanaka vādanake vādanakāni
Accusativevādanakam vādanake vādanakāni
Instrumentalvādanakena vādanakābhyām vādanakaiḥ
Dativevādanakāya vādanakābhyām vādanakebhyaḥ
Ablativevādanakāt vādanakābhyām vādanakebhyaḥ
Genitivevādanakasya vādanakayoḥ vādanakānām
Locativevādanake vādanakayoḥ vādanakeṣu

Compound vādanaka -

Adverb -vādanakam -vādanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria