Declension table of ?vādala

Deva

MasculineSingularDualPlural
Nominativevādalaḥ vādalau vādalāḥ
Vocativevādala vādalau vādalāḥ
Accusativevādalam vādalau vādalān
Instrumentalvādalena vādalābhyām vādalaiḥ vādalebhiḥ
Dativevādalāya vādalābhyām vādalebhyaḥ
Ablativevādalāt vādalābhyām vādalebhyaḥ
Genitivevādalasya vādalayoḥ vādalānām
Locativevādale vādalayoḥ vādaleṣu

Compound vādala -

Adverb -vādalam -vādalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria