Declension table of ?vādakṛt

Deva

MasculineSingularDualPlural
Nominativevādakṛt vādakṛtau vādakṛtaḥ
Vocativevādakṛt vādakṛtau vādakṛtaḥ
Accusativevādakṛtam vādakṛtau vādakṛtaḥ
Instrumentalvādakṛtā vādakṛdbhyām vādakṛdbhiḥ
Dativevādakṛte vādakṛdbhyām vādakṛdbhyaḥ
Ablativevādakṛtaḥ vādakṛdbhyām vādakṛdbhyaḥ
Genitivevādakṛtaḥ vādakṛtoḥ vādakṛtām
Locativevādakṛti vādakṛtoḥ vādakṛtsu

Compound vādakṛt -

Adverb -vādakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria