Declension table of ?vādāvalī

Deva

FeminineSingularDualPlural
Nominativevādāvalī vādāvalyau vādāvalyaḥ
Vocativevādāvali vādāvalyau vādāvalyaḥ
Accusativevādāvalīm vādāvalyau vādāvalīḥ
Instrumentalvādāvalyā vādāvalībhyām vādāvalībhiḥ
Dativevādāvalyai vādāvalībhyām vādāvalībhyaḥ
Ablativevādāvalyāḥ vādāvalībhyām vādāvalībhyaḥ
Genitivevādāvalyāḥ vādāvalyoḥ vādāvalīnām
Locativevādāvalyām vādāvalyoḥ vādāvalīṣu

Compound vādāvali - vādāvalī -

Adverb -vādāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria