Declension table of ?vācyaliṅgatva

Deva

NeuterSingularDualPlural
Nominativevācyaliṅgatvam vācyaliṅgatve vācyaliṅgatvāni
Vocativevācyaliṅgatva vācyaliṅgatve vācyaliṅgatvāni
Accusativevācyaliṅgatvam vācyaliṅgatve vācyaliṅgatvāni
Instrumentalvācyaliṅgatvena vācyaliṅgatvābhyām vācyaliṅgatvaiḥ
Dativevācyaliṅgatvāya vācyaliṅgatvābhyām vācyaliṅgatvebhyaḥ
Ablativevācyaliṅgatvāt vācyaliṅgatvābhyām vācyaliṅgatvebhyaḥ
Genitivevācyaliṅgatvasya vācyaliṅgatvayoḥ vācyaliṅgatvānām
Locativevācyaliṅgatve vācyaliṅgatvayoḥ vācyaliṅgatveṣu

Compound vācyaliṅgatva -

Adverb -vācyaliṅgatvam -vācyaliṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria