Declension table of ?vācyāyana

Deva

MasculineSingularDualPlural
Nominativevācyāyanaḥ vācyāyanau vācyāyanāḥ
Vocativevācyāyana vācyāyanau vācyāyanāḥ
Accusativevācyāyanam vācyāyanau vācyāyanān
Instrumentalvācyāyanena vācyāyanābhyām vācyāyanaiḥ vācyāyanebhiḥ
Dativevācyāyanāya vācyāyanābhyām vācyāyanebhyaḥ
Ablativevācyāyanāt vācyāyanābhyām vācyāyanebhyaḥ
Genitivevācyāyanasya vācyāyanayoḥ vācyāyanānām
Locativevācyāyane vācyāyanayoḥ vācyāyaneṣu

Compound vācyāyana -

Adverb -vācyāyanam -vācyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria