Declension table of ?vācoyuktipaṭu_ā

Deva

FeminineSingularDualPlural
Nominativevācoyuktipaṭu_ā vācoyuktipaṭu_e vācoyuktipaṭu_āḥ
Vocativevācoyuktipaṭu_e vācoyuktipaṭu_e vācoyuktipaṭu_āḥ
Accusativevācoyuktipaṭu_ām vācoyuktipaṭu_e vācoyuktipaṭu_āḥ
Instrumentalvācoyuktipaṭu_ayā vācoyuktipaṭu_ābhyām vācoyuktipaṭu_ābhiḥ
Dativevācoyuktipaṭu_āyai vācoyuktipaṭu_ābhyām vācoyuktipaṭu_ābhyaḥ
Ablativevācoyuktipaṭu_āyāḥ vācoyuktipaṭu_ābhyām vācoyuktipaṭu_ābhyaḥ
Genitivevācoyuktipaṭu_āyāḥ vācoyuktipaṭu_ayoḥ vācoyuktipaṭu_ānām
Locativevācoyuktipaṭu_āyām vācoyuktipaṭu_ayoḥ vācoyuktipaṭu_āsu

Adverb -vācoyuktipaṭu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria