Declension table of vācin

Deva

NeuterSingularDualPlural
Nominativevāci vācinī vācīni
Vocativevācin vāci vācinī vācīni
Accusativevāci vācinī vācīni
Instrumentalvācinā vācibhyām vācibhiḥ
Dativevācine vācibhyām vācibhyaḥ
Ablativevācinaḥ vācibhyām vācibhyaḥ
Genitivevācinaḥ vācinoḥ vācinām
Locativevācini vācinoḥ vāciṣu

Compound vāci -

Adverb -vāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria