Declension table of vācin

Deva

MasculineSingularDualPlural
Nominativevācī vācinau vācinaḥ
Vocativevācin vācinau vācinaḥ
Accusativevācinam vācinau vācinaḥ
Instrumentalvācinā vācibhyām vācibhiḥ
Dativevācine vācibhyām vācibhyaḥ
Ablativevācinaḥ vācibhyām vācibhyaḥ
Genitivevācinaḥ vācinoḥ vācinām
Locativevācini vācinoḥ vāciṣu

Compound vāci -

Adverb -vāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria