Declension table of vācika

Deva

NeuterSingularDualPlural
Nominativevācikam vācike vācikāni
Vocativevācika vācike vācikāni
Accusativevācikam vācike vācikāni
Instrumentalvācikena vācikābhyām vācikaiḥ
Dativevācikāya vācikābhyām vācikebhyaḥ
Ablativevācikāt vācikābhyām vācikebhyaḥ
Genitivevācikasya vācikayoḥ vācikānām
Locativevācike vācikayoḥ vācikeṣu

Compound vācika -

Adverb -vācikam -vācikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria