Declension table of ?vācaspatikalpataru

Deva

MasculineSingularDualPlural
Nominativevācaspatikalpataruḥ vācaspatikalpatarū vācaspatikalpataravaḥ
Vocativevācaspatikalpataro vācaspatikalpatarū vācaspatikalpataravaḥ
Accusativevācaspatikalpatarum vācaspatikalpatarū vācaspatikalpatarūn
Instrumentalvācaspatikalpataruṇā vācaspatikalpatarubhyām vācaspatikalpatarubhiḥ
Dativevācaspatikalpatarave vācaspatikalpatarubhyām vācaspatikalpatarubhyaḥ
Ablativevācaspatikalpataroḥ vācaspatikalpatarubhyām vācaspatikalpatarubhyaḥ
Genitivevācaspatikalpataroḥ vācaspatikalpatarvoḥ vācaspatikalpatarūṇām
Locativevācaspatikalpatarau vācaspatikalpatarvoḥ vācaspatikalpataruṣu

Compound vācaspatikalpataru -

Adverb -vācaspatikalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria