Declension table of ?vācaminva

Deva

MasculineSingularDualPlural
Nominativevācaminvaḥ vācaminvau vācaminvāḥ
Vocativevācaminva vācaminvau vācaminvāḥ
Accusativevācaminvam vācaminvau vācaminvān
Instrumentalvācaminvena vācaminvābhyām vācaminvaiḥ vācaminvebhiḥ
Dativevācaminvāya vācaminvābhyām vācaminvebhyaḥ
Ablativevācaminvāt vācaminvābhyām vācaminvebhyaḥ
Genitivevācaminvasya vācaminvayoḥ vācaminvānām
Locativevācaminve vācaminvayoḥ vācaminveṣu

Compound vācaminva -

Adverb -vācaminvam -vācaminvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria