Declension table of vācakatā

Deva

FeminineSingularDualPlural
Nominativevācakatā vācakate vācakatāḥ
Vocativevācakate vācakate vācakatāḥ
Accusativevācakatām vācakate vācakatāḥ
Instrumentalvācakatayā vācakatābhyām vācakatābhiḥ
Dativevācakatāyai vācakatābhyām vācakatābhyaḥ
Ablativevācakatāyāḥ vācakatābhyām vācakatābhyaḥ
Genitivevācakatāyāḥ vācakatayoḥ vācakatānām
Locativevācakatāyām vācakatayoḥ vācakatāsu

Adverb -vācakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria