Declension table of ?vācakapadā

Deva

FeminineSingularDualPlural
Nominativevācakapadā vācakapade vācakapadāḥ
Vocativevācakapade vācakapade vācakapadāḥ
Accusativevācakapadām vācakapade vācakapadāḥ
Instrumentalvācakapadayā vācakapadābhyām vācakapadābhiḥ
Dativevācakapadāyai vācakapadābhyām vācakapadābhyaḥ
Ablativevācakapadāyāḥ vācakapadābhyām vācakapadābhyaḥ
Genitivevācakapadāyāḥ vācakapadayoḥ vācakapadānām
Locativevācakapadāyām vācakapadayoḥ vācakapadāsu

Adverb -vācakapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria