Declension table of ?vācaṃyama

Deva

MasculineSingularDualPlural
Nominativevācaṃyamaḥ vācaṃyamau vācaṃyamāḥ
Vocativevācaṃyama vācaṃyamau vācaṃyamāḥ
Accusativevācaṃyamam vācaṃyamau vācaṃyamān
Instrumentalvācaṃyamena vācaṃyamābhyām vācaṃyamaiḥ vācaṃyamebhiḥ
Dativevācaṃyamāya vācaṃyamābhyām vācaṃyamebhyaḥ
Ablativevācaṃyamāt vācaṃyamābhyām vācaṃyamebhyaḥ
Genitivevācaṃyamasya vācaṃyamayoḥ vācaṃyamānām
Locativevācaṃyame vācaṃyamayoḥ vācaṃyameṣu

Compound vācaṃyama -

Adverb -vācaṃyamam -vācaṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria