Declension table of ?vāṭyapuṣpī

Deva

FeminineSingularDualPlural
Nominativevāṭyapuṣpī vāṭyapuṣpyau vāṭyapuṣpyaḥ
Vocativevāṭyapuṣpi vāṭyapuṣpyau vāṭyapuṣpyaḥ
Accusativevāṭyapuṣpīm vāṭyapuṣpyau vāṭyapuṣpīḥ
Instrumentalvāṭyapuṣpyā vāṭyapuṣpībhyām vāṭyapuṣpībhiḥ
Dativevāṭyapuṣpyai vāṭyapuṣpībhyām vāṭyapuṣpībhyaḥ
Ablativevāṭyapuṣpyāḥ vāṭyapuṣpībhyām vāṭyapuṣpībhyaḥ
Genitivevāṭyapuṣpyāḥ vāṭyapuṣpyoḥ vāṭyapuṣpīṇām
Locativevāṭyapuṣpyām vāṭyapuṣpyoḥ vāṭyapuṣpīṣu

Compound vāṭyapuṣpi - vāṭyapuṣpī -

Adverb -vāṭyapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria