Declension table of ?vāṭyamaṇḍa

Deva

MasculineSingularDualPlural
Nominativevāṭyamaṇḍaḥ vāṭyamaṇḍau vāṭyamaṇḍāḥ
Vocativevāṭyamaṇḍa vāṭyamaṇḍau vāṭyamaṇḍāḥ
Accusativevāṭyamaṇḍam vāṭyamaṇḍau vāṭyamaṇḍān
Instrumentalvāṭyamaṇḍena vāṭyamaṇḍābhyām vāṭyamaṇḍaiḥ vāṭyamaṇḍebhiḥ
Dativevāṭyamaṇḍāya vāṭyamaṇḍābhyām vāṭyamaṇḍebhyaḥ
Ablativevāṭyamaṇḍāt vāṭyamaṇḍābhyām vāṭyamaṇḍebhyaḥ
Genitivevāṭyamaṇḍasya vāṭyamaṇḍayoḥ vāṭyamaṇḍānām
Locativevāṭyamaṇḍe vāṭyamaṇḍayoḥ vāṭyamaṇḍeṣu

Compound vāṭyamaṇḍa -

Adverb -vāṭyamaṇḍam -vāṭyamaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria