Declension table of ?vāṭamūla

Deva

NeuterSingularDualPlural
Nominativevāṭamūlam vāṭamūle vāṭamūlāni
Vocativevāṭamūla vāṭamūle vāṭamūlāni
Accusativevāṭamūlam vāṭamūle vāṭamūlāni
Instrumentalvāṭamūlena vāṭamūlābhyām vāṭamūlaiḥ
Dativevāṭamūlāya vāṭamūlābhyām vāṭamūlebhyaḥ
Ablativevāṭamūlāt vāṭamūlābhyām vāṭamūlebhyaḥ
Genitivevāṭamūlasya vāṭamūlayoḥ vāṭamūlānām
Locativevāṭamūle vāṭamūlayoḥ vāṭamūleṣu

Compound vāṭamūla -

Adverb -vāṭamūlam -vāṭamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria