Declension table of ?vāṇin

Deva

MasculineSingularDualPlural
Nominativevāṇī vāṇinau vāṇinaḥ
Vocativevāṇin vāṇinau vāṇinaḥ
Accusativevāṇinam vāṇinau vāṇinaḥ
Instrumentalvāṇinā vāṇibhyām vāṇibhiḥ
Dativevāṇine vāṇibhyām vāṇibhyaḥ
Ablativevāṇinaḥ vāṇibhyām vāṇibhyaḥ
Genitivevāṇinaḥ vāṇinoḥ vāṇinām
Locativevāṇini vāṇinoḥ vāṇiṣu

Compound vāṇi -

Adverb -vāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria