Declension table of ?vāṇīvilāsa

Deva

MasculineSingularDualPlural
Nominativevāṇīvilāsaḥ vāṇīvilāsau vāṇīvilāsāḥ
Vocativevāṇīvilāsa vāṇīvilāsau vāṇīvilāsāḥ
Accusativevāṇīvilāsam vāṇīvilāsau vāṇīvilāsān
Instrumentalvāṇīvilāsena vāṇīvilāsābhyām vāṇīvilāsaiḥ vāṇīvilāsebhiḥ
Dativevāṇīvilāsāya vāṇīvilāsābhyām vāṇīvilāsebhyaḥ
Ablativevāṇīvilāsāt vāṇīvilāsābhyām vāṇīvilāsebhyaḥ
Genitivevāṇīvilāsasya vāṇīvilāsayoḥ vāṇīvilāsānām
Locativevāṇīvilāse vāṇīvilāsayoḥ vāṇīvilāseṣu

Compound vāṇīvilāsa -

Adverb -vāṇīvilāsam -vāṇīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria