Declension table of ?vāṇīvat

Deva

NeuterSingularDualPlural
Nominativevāṇīvat vāṇīvantī vāṇīvatī vāṇīvanti
Vocativevāṇīvat vāṇīvantī vāṇīvatī vāṇīvanti
Accusativevāṇīvat vāṇīvantī vāṇīvatī vāṇīvanti
Instrumentalvāṇīvatā vāṇīvadbhyām vāṇīvadbhiḥ
Dativevāṇīvate vāṇīvadbhyām vāṇīvadbhyaḥ
Ablativevāṇīvataḥ vāṇīvadbhyām vāṇīvadbhyaḥ
Genitivevāṇīvataḥ vāṇīvatoḥ vāṇīvatām
Locativevāṇīvati vāṇīvatoḥ vāṇīvatsu

Adverb -vāṇīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria