Declension table of ?vāṇīcī

Deva

FeminineSingularDualPlural
Nominativevāṇīcī vāṇīcyau vāṇīcyaḥ
Vocativevāṇīci vāṇīcyau vāṇīcyaḥ
Accusativevāṇīcīm vāṇīcyau vāṇīcīḥ
Instrumentalvāṇīcyā vāṇīcībhyām vāṇīcībhiḥ
Dativevāṇīcyai vāṇīcībhyām vāṇīcībhyaḥ
Ablativevāṇīcyāḥ vāṇīcībhyām vāṇīcībhyaḥ
Genitivevāṇīcyāḥ vāṇīcyoḥ vāṇīcīnām
Locativevāṇīcyām vāṇīcyoḥ vāṇīcīṣu

Compound vāṇīci - vāṇīcī -

Adverb -vāṇīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria