Declension table of ?vāṇaśabda

Deva

MasculineSingularDualPlural
Nominativevāṇaśabdaḥ vāṇaśabdau vāṇaśabdāḥ
Vocativevāṇaśabda vāṇaśabdau vāṇaśabdāḥ
Accusativevāṇaśabdam vāṇaśabdau vāṇaśabdān
Instrumentalvāṇaśabdena vāṇaśabdābhyām vāṇaśabdaiḥ vāṇaśabdebhiḥ
Dativevāṇaśabdāya vāṇaśabdābhyām vāṇaśabdebhyaḥ
Ablativevāṇaśabdāt vāṇaśabdābhyām vāṇaśabdebhyaḥ
Genitivevāṇaśabdasya vāṇaśabdayoḥ vāṇaśabdānām
Locativevāṇaśabde vāṇaśabdayoḥ vāṇaśabdeṣu

Compound vāṇaśabda -

Adverb -vāṇaśabdam -vāṇaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria