Declension table of vāṇa

Deva

MasculineSingularDualPlural
Nominativevāṇaḥ vāṇau vāṇāḥ
Vocativevāṇa vāṇau vāṇāḥ
Accusativevāṇam vāṇau vāṇān
Instrumentalvāṇena vāṇābhyām vāṇaiḥ vāṇebhiḥ
Dativevāṇāya vāṇābhyām vāṇebhyaḥ
Ablativevāṇāt vāṇābhyām vāṇebhyaḥ
Genitivevāṇasya vāṇayoḥ vāṇānām
Locativevāṇe vāṇayoḥ vāṇeṣu

Compound vāṇa -

Adverb -vāṇam -vāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria