Declension table of ?vāḥstha

Deva

MasculineSingularDualPlural
Nominativevāḥsthaḥ vāḥsthau vāḥsthāḥ
Vocativevāḥstha vāḥsthau vāḥsthāḥ
Accusativevāḥstham vāḥsthau vāḥsthān
Instrumentalvāḥsthena vāḥsthābhyām vāḥsthaiḥ vāḥsthebhiḥ
Dativevāḥsthāya vāḥsthābhyām vāḥsthebhyaḥ
Ablativevāḥsthāt vāḥsthābhyām vāḥsthebhyaḥ
Genitivevāḥsthasya vāḥsthayoḥ vāḥsthānām
Locativevāḥsthe vāḥsthayoḥ vāḥstheṣu

Compound vāḥstha -

Adverb -vāḥstham -vāḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria