Declension table of ?vāḥpuṣpa

Deva

NeuterSingularDualPlural
Nominativevāḥpuṣpam vāḥpuṣpe vāḥpuṣpāṇi
Vocativevāḥpuṣpa vāḥpuṣpe vāḥpuṣpāṇi
Accusativevāḥpuṣpam vāḥpuṣpe vāḥpuṣpāṇi
Instrumentalvāḥpuṣpeṇa vāḥpuṣpābhyām vāḥpuṣpaiḥ
Dativevāḥpuṣpāya vāḥpuṣpābhyām vāḥpuṣpebhyaḥ
Ablativevāḥpuṣpāt vāḥpuṣpābhyām vāḥpuṣpebhyaḥ
Genitivevāḥpuṣpasya vāḥpuṣpayoḥ vāḥpuṣpāṇām
Locativevāḥpuṣpe vāḥpuṣpayoḥ vāḥpuṣpeṣu

Compound vāḥpuṣpa -

Adverb -vāḥpuṣpam -vāḥpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria