Declension table of ?vāḍabeya

Deva

MasculineSingularDualPlural
Nominativevāḍabeyaḥ vāḍabeyau vāḍabeyāḥ
Vocativevāḍabeya vāḍabeyau vāḍabeyāḥ
Accusativevāḍabeyam vāḍabeyau vāḍabeyān
Instrumentalvāḍabeyena vāḍabeyābhyām vāḍabeyaiḥ vāḍabeyebhiḥ
Dativevāḍabeyāya vāḍabeyābhyām vāḍabeyebhyaḥ
Ablativevāḍabeyāt vāḍabeyābhyām vāḍabeyebhyaḥ
Genitivevāḍabeyasya vāḍabeyayoḥ vāḍabeyānām
Locativevāḍabeye vāḍabeyayoḥ vāḍabeyeṣu

Compound vāḍabeya -

Adverb -vāḍabeyam -vāḍabeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria