Declension table of ?vaṭinī

Deva

FeminineSingularDualPlural
Nominativevaṭinī vaṭinyau vaṭinyaḥ
Vocativevaṭini vaṭinyau vaṭinyaḥ
Accusativevaṭinīm vaṭinyau vaṭinīḥ
Instrumentalvaṭinyā vaṭinībhyām vaṭinībhiḥ
Dativevaṭinyai vaṭinībhyām vaṭinībhyaḥ
Ablativevaṭinyāḥ vaṭinībhyām vaṭinībhyaḥ
Genitivevaṭinyāḥ vaṭinyoḥ vaṭinīnām
Locativevaṭinyām vaṭinyoḥ vaṭinīṣu

Compound vaṭini - vaṭinī -

Adverb -vaṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria