Declension table of ?vaṭika

Deva

MasculineSingularDualPlural
Nominativevaṭikaḥ vaṭikau vaṭikāḥ
Vocativevaṭika vaṭikau vaṭikāḥ
Accusativevaṭikam vaṭikau vaṭikān
Instrumentalvaṭikena vaṭikābhyām vaṭikaiḥ vaṭikebhiḥ
Dativevaṭikāya vaṭikābhyām vaṭikebhyaḥ
Ablativevaṭikāt vaṭikābhyām vaṭikebhyaḥ
Genitivevaṭikasya vaṭikayoḥ vaṭikānām
Locativevaṭike vaṭikayoḥ vaṭikeṣu

Compound vaṭika -

Adverb -vaṭikam -vaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria