Declension table of ?vaṭibha

Deva

NeuterSingularDualPlural
Nominativevaṭibham vaṭibhe vaṭibhāni
Vocativevaṭibha vaṭibhe vaṭibhāni
Accusativevaṭibham vaṭibhe vaṭibhāni
Instrumentalvaṭibhena vaṭibhābhyām vaṭibhaiḥ
Dativevaṭibhāya vaṭibhābhyām vaṭibhebhyaḥ
Ablativevaṭibhāt vaṭibhābhyām vaṭibhebhyaḥ
Genitivevaṭibhasya vaṭibhayoḥ vaṭibhānām
Locativevaṭibhe vaṭibhayoḥ vaṭibheṣu

Compound vaṭibha -

Adverb -vaṭibham -vaṭibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria