Declension table of ?vaṭi

Deva

FeminineSingularDualPlural
Nominativevaṭiḥ vaṭī vaṭayaḥ
Vocativevaṭe vaṭī vaṭayaḥ
Accusativevaṭim vaṭī vaṭīḥ
Instrumentalvaṭyā vaṭibhyām vaṭibhiḥ
Dativevaṭyai vaṭaye vaṭibhyām vaṭibhyaḥ
Ablativevaṭyāḥ vaṭeḥ vaṭibhyām vaṭibhyaḥ
Genitivevaṭyāḥ vaṭeḥ vaṭyoḥ vaṭīnām
Locativevaṭyām vaṭau vaṭyoḥ vaṭiṣu

Compound vaṭi -

Adverb -vaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria