Declension table of vaṭaka

Deva

MasculineSingularDualPlural
Nominativevaṭakaḥ vaṭakau vaṭakāḥ
Vocativevaṭaka vaṭakau vaṭakāḥ
Accusativevaṭakam vaṭakau vaṭakān
Instrumentalvaṭakena vaṭakābhyām vaṭakaiḥ vaṭakebhiḥ
Dativevaṭakāya vaṭakābhyām vaṭakebhyaḥ
Ablativevaṭakāt vaṭakābhyām vaṭakebhyaḥ
Genitivevaṭakasya vaṭakayoḥ vaṭakānām
Locativevaṭake vaṭakayoḥ vaṭakeṣu

Compound vaṭaka -

Adverb -vaṭakam -vaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria