Declension table of ?vaṭārakamaya

Deva

MasculineSingularDualPlural
Nominativevaṭārakamayaḥ vaṭārakamayau vaṭārakamayāḥ
Vocativevaṭārakamaya vaṭārakamayau vaṭārakamayāḥ
Accusativevaṭārakamayam vaṭārakamayau vaṭārakamayān
Instrumentalvaṭārakamayeṇa vaṭārakamayābhyām vaṭārakamayaiḥ vaṭārakamayebhiḥ
Dativevaṭārakamayāya vaṭārakamayābhyām vaṭārakamayebhyaḥ
Ablativevaṭārakamayāt vaṭārakamayābhyām vaṭārakamayebhyaḥ
Genitivevaṭārakamayasya vaṭārakamayayoḥ vaṭārakamayāṇām
Locativevaṭārakamaye vaṭārakamayayoḥ vaṭārakamayeṣu

Compound vaṭārakamaya -

Adverb -vaṭārakamayam -vaṭārakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria