Declension table of ?vaṣaṭkaraṇa

Deva

NeuterSingularDualPlural
Nominativevaṣaṭkaraṇam vaṣaṭkaraṇe vaṣaṭkaraṇāni
Vocativevaṣaṭkaraṇa vaṣaṭkaraṇe vaṣaṭkaraṇāni
Accusativevaṣaṭkaraṇam vaṣaṭkaraṇe vaṣaṭkaraṇāni
Instrumentalvaṣaṭkaraṇena vaṣaṭkaraṇābhyām vaṣaṭkaraṇaiḥ
Dativevaṣaṭkaraṇāya vaṣaṭkaraṇābhyām vaṣaṭkaraṇebhyaḥ
Ablativevaṣaṭkaraṇāt vaṣaṭkaraṇābhyām vaṣaṭkaraṇebhyaḥ
Genitivevaṣaṭkaraṇasya vaṣaṭkaraṇayoḥ vaṣaṭkaraṇānām
Locativevaṣaṭkaraṇe vaṣaṭkaraṇayoḥ vaṣaṭkaraṇeṣu

Compound vaṣaṭkaraṇa -

Adverb -vaṣaṭkaraṇam -vaṣaṭkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria