Declension table of vaṣaṭkāra

Deva

MasculineSingularDualPlural
Nominativevaṣaṭkāraḥ vaṣaṭkārau vaṣaṭkārāḥ
Vocativevaṣaṭkāra vaṣaṭkārau vaṣaṭkārāḥ
Accusativevaṣaṭkāram vaṣaṭkārau vaṣaṭkārān
Instrumentalvaṣaṭkāreṇa vaṣaṭkārābhyām vaṣaṭkāraiḥ vaṣaṭkārebhiḥ
Dativevaṣaṭkārāya vaṣaṭkārābhyām vaṣaṭkārebhyaḥ
Ablativevaṣaṭkārāt vaṣaṭkārābhyām vaṣaṭkārebhyaḥ
Genitivevaṣaṭkārasya vaṣaṭkārayoḥ vaṣaṭkārāṇām
Locativevaṣaṭkāre vaṣaṭkārayoḥ vaṣaṭkāreṣu

Compound vaṣaṭkāra -

Adverb -vaṣaṭkāram -vaṣaṭkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria