Declension table of vaṇija

Deva

MasculineSingularDualPlural
Nominativevaṇijaḥ vaṇijau vaṇijāḥ
Vocativevaṇija vaṇijau vaṇijāḥ
Accusativevaṇijam vaṇijau vaṇijān
Instrumentalvaṇijena vaṇijābhyām vaṇijaiḥ vaṇijebhiḥ
Dativevaṇijāya vaṇijābhyām vaṇijebhyaḥ
Ablativevaṇijāt vaṇijābhyām vaṇijebhyaḥ
Genitivevaṇijasya vaṇijayoḥ vaṇijānām
Locativevaṇije vaṇijayoḥ vaṇijeṣu

Compound vaṇija -

Adverb -vaṇijam -vaṇijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria