Declension table of vaṇij

Deva

MasculineSingularDualPlural
Nominativevaṇik vaṇijau vaṇijaḥ
Vocativevaṇik vaṇijau vaṇijaḥ
Accusativevaṇijam vaṇijau vaṇijaḥ
Instrumentalvaṇijā vaṇigbhyām vaṇigbhiḥ
Dativevaṇije vaṇigbhyām vaṇigbhyaḥ
Ablativevaṇijaḥ vaṇigbhyām vaṇigbhyaḥ
Genitivevaṇijaḥ vaṇijoḥ vaṇijām
Locativevaṇiji vaṇijoḥ vaṇikṣu

Compound vaṇik -

Adverb -vaṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria